Singular | Dual | Plural | |
Nominative |
ऋणयावा
ṛṇayāvā |
ऋणयावे
ṛṇayāve |
ऋणयावाः
ṛṇayāvāḥ |
Vocative |
ऋणयावे
ṛṇayāve |
ऋणयावे
ṛṇayāve |
ऋणयावाः
ṛṇayāvāḥ |
Accusative |
ऋणयावाम्
ṛṇayāvām |
ऋणयावे
ṛṇayāve |
ऋणयावाः
ṛṇayāvāḥ |
Instrumental |
ऋणयावया
ṛṇayāvayā |
ऋणयावाभ्याम्
ṛṇayāvābhyām |
ऋणयावाभिः
ṛṇayāvābhiḥ |
Dative |
ऋणयावायै
ṛṇayāvāyai |
ऋणयावाभ्याम्
ṛṇayāvābhyām |
ऋणयावाभ्यः
ṛṇayāvābhyaḥ |
Ablative |
ऋणयावायाः
ṛṇayāvāyāḥ |
ऋणयावाभ्याम्
ṛṇayāvābhyām |
ऋणयावाभ्यः
ṛṇayāvābhyaḥ |
Genitive |
ऋणयावायाः
ṛṇayāvāyāḥ |
ऋणयावयोः
ṛṇayāvayoḥ |
ऋणयावानाम्
ṛṇayāvānām |
Locative |
ऋणयावायाम्
ṛṇayāvāyām |
ऋणयावयोः
ṛṇayāvayoḥ |
ऋणयावासु
ṛṇayāvāsu |