Singular | Dual | Plural | |
Nominative |
ऋणवत्
ṛṇavat |
ऋणवती
ṛṇavatī |
ऋणवन्ति
ṛṇavanti |
Vocative |
ऋणवत्
ṛṇavat |
ऋणवती
ṛṇavatī |
ऋणवन्ति
ṛṇavanti |
Accusative |
ऋणवत्
ṛṇavat |
ऋणवती
ṛṇavatī |
ऋणवन्ति
ṛṇavanti |
Instrumental |
ऋणवता
ṛṇavatā |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भिः
ṛṇavadbhiḥ |
Dative |
ऋणवते
ṛṇavate |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भ्यः
ṛṇavadbhyaḥ |
Ablative |
ऋणवतः
ṛṇavataḥ |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भ्यः
ṛṇavadbhyaḥ |
Genitive |
ऋणवतः
ṛṇavataḥ |
ऋणवतोः
ṛṇavatoḥ |
ऋणवताम्
ṛṇavatām |
Locative |
ऋणवति
ṛṇavati |
ऋणवतोः
ṛṇavatoḥ |
ऋणवत्सु
ṛṇavatsu |