| Singular | Dual | Plural |
Nominative |
ऋणशोधनम्
ṛṇaśodhanam
|
ऋणशोधने
ṛṇaśodhane
|
ऋणशोधनानि
ṛṇaśodhanāni
|
Vocative |
ऋणशोधन
ṛṇaśodhana
|
ऋणशोधने
ṛṇaśodhane
|
ऋणशोधनानि
ṛṇaśodhanāni
|
Accusative |
ऋणशोधनम्
ṛṇaśodhanam
|
ऋणशोधने
ṛṇaśodhane
|
ऋणशोधनानि
ṛṇaśodhanāni
|
Instrumental |
ऋणशोधनेन
ṛṇaśodhanena
|
ऋणशोधनाभ्याम्
ṛṇaśodhanābhyām
|
ऋणशोधनैः
ṛṇaśodhanaiḥ
|
Dative |
ऋणशोधनाय
ṛṇaśodhanāya
|
ऋणशोधनाभ्याम्
ṛṇaśodhanābhyām
|
ऋणशोधनेभ्यः
ṛṇaśodhanebhyaḥ
|
Ablative |
ऋणशोधनात्
ṛṇaśodhanāt
|
ऋणशोधनाभ्याम्
ṛṇaśodhanābhyām
|
ऋणशोधनेभ्यः
ṛṇaśodhanebhyaḥ
|
Genitive |
ऋणशोधनस्य
ṛṇaśodhanasya
|
ऋणशोधनयोः
ṛṇaśodhanayoḥ
|
ऋणशोधनानाम्
ṛṇaśodhanānām
|
Locative |
ऋणशोधने
ṛṇaśodhane
|
ऋणशोधनयोः
ṛṇaśodhanayoḥ
|
ऋणशोधनेषु
ṛṇaśodhaneṣu
|