Sanskrit tools

Sanskrit declension


Declension of ऋणशोधन ṛṇaśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणशोधनम् ṛṇaśodhanam
ऋणशोधने ṛṇaśodhane
ऋणशोधनानि ṛṇaśodhanāni
Vocative ऋणशोधन ṛṇaśodhana
ऋणशोधने ṛṇaśodhane
ऋणशोधनानि ṛṇaśodhanāni
Accusative ऋणशोधनम् ṛṇaśodhanam
ऋणशोधने ṛṇaśodhane
ऋणशोधनानि ṛṇaśodhanāni
Instrumental ऋणशोधनेन ṛṇaśodhanena
ऋणशोधनाभ्याम् ṛṇaśodhanābhyām
ऋणशोधनैः ṛṇaśodhanaiḥ
Dative ऋणशोधनाय ṛṇaśodhanāya
ऋणशोधनाभ्याम् ṛṇaśodhanābhyām
ऋणशोधनेभ्यः ṛṇaśodhanebhyaḥ
Ablative ऋणशोधनात् ṛṇaśodhanāt
ऋणशोधनाभ्याम् ṛṇaśodhanābhyām
ऋणशोधनेभ्यः ṛṇaśodhanebhyaḥ
Genitive ऋणशोधनस्य ṛṇaśodhanasya
ऋणशोधनयोः ṛṇaśodhanayoḥ
ऋणशोधनानाम् ṛṇaśodhanānām
Locative ऋणशोधने ṛṇaśodhane
ऋणशोधनयोः ṛṇaśodhanayoḥ
ऋणशोधनेषु ṛṇaśodhaneṣu