Sanskrit tools

Sanskrit declension


Declension of अकृतार्थ akṛtārtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतार्थम् akṛtārtham
अकृतार्थे akṛtārthe
अकृतार्थानि akṛtārthāni
Vocative अकृतार्थ akṛtārtha
अकृतार्थे akṛtārthe
अकृतार्थानि akṛtārthāni
Accusative अकृतार्थम् akṛtārtham
अकृतार्थे akṛtārthe
अकृतार्थानि akṛtārthāni
Instrumental अकृतार्थेन akṛtārthena
अकृतार्थाभ्याम् akṛtārthābhyām
अकृतार्थैः akṛtārthaiḥ
Dative अकृतार्थाय akṛtārthāya
अकृतार्थाभ्याम् akṛtārthābhyām
अकृतार्थेभ्यः akṛtārthebhyaḥ
Ablative अकृतार्थात् akṛtārthāt
अकृतार्थाभ्याम् akṛtārthābhyām
अकृतार्थेभ्यः akṛtārthebhyaḥ
Genitive अकृतार्थस्य akṛtārthasya
अकृतार्थयोः akṛtārthayoḥ
अकृतार्थानाम् akṛtārthānām
Locative अकृतार्थे akṛtārthe
अकृतार्थयोः akṛtārthayoḥ
अकृतार्थेषु akṛtārtheṣu