Sanskrit tools

Sanskrit declension


Declension of ऋणादान ṛṇādāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणादानम् ṛṇādānam
ऋणादाने ṛṇādāne
ऋणादानानि ṛṇādānāni
Vocative ऋणादान ṛṇādāna
ऋणादाने ṛṇādāne
ऋणादानानि ṛṇādānāni
Accusative ऋणादानम् ṛṇādānam
ऋणादाने ṛṇādāne
ऋणादानानि ṛṇādānāni
Instrumental ऋणादानेन ṛṇādānena
ऋणादानाभ्याम् ṛṇādānābhyām
ऋणादानैः ṛṇādānaiḥ
Dative ऋणादानाय ṛṇādānāya
ऋणादानाभ्याम् ṛṇādānābhyām
ऋणादानेभ्यः ṛṇādānebhyaḥ
Ablative ऋणादानात् ṛṇādānāt
ऋणादानाभ्याम् ṛṇādānābhyām
ऋणादानेभ्यः ṛṇādānebhyaḥ
Genitive ऋणादानस्य ṛṇādānasya
ऋणादानयोः ṛṇādānayoḥ
ऋणादानानाम् ṛṇādānānām
Locative ऋणादाने ṛṇādāne
ऋणादानयोः ṛṇādānayoḥ
ऋणादानेषु ṛṇādāneṣu