Sanskrit tools

Sanskrit declension


Declension of ऋणान्तक ṛṇāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणान्तकः ṛṇāntakaḥ
ऋणान्तकौ ṛṇāntakau
ऋणान्तकाः ṛṇāntakāḥ
Vocative ऋणान्तक ṛṇāntaka
ऋणान्तकौ ṛṇāntakau
ऋणान्तकाः ṛṇāntakāḥ
Accusative ऋणान्तकम् ṛṇāntakam
ऋणान्तकौ ṛṇāntakau
ऋणान्तकान् ṛṇāntakān
Instrumental ऋणान्तकेन ṛṇāntakena
ऋणान्तकाभ्याम् ṛṇāntakābhyām
ऋणान्तकैः ṛṇāntakaiḥ
Dative ऋणान्तकाय ṛṇāntakāya
ऋणान्तकाभ्याम् ṛṇāntakābhyām
ऋणान्तकेभ्यः ṛṇāntakebhyaḥ
Ablative ऋणान्तकात् ṛṇāntakāt
ऋणान्तकाभ्याम् ṛṇāntakābhyām
ऋणान्तकेभ्यः ṛṇāntakebhyaḥ
Genitive ऋणान्तकस्य ṛṇāntakasya
ऋणान्तकयोः ṛṇāntakayoḥ
ऋणान्तकानाम् ṛṇāntakānām
Locative ऋणान्तके ṛṇāntake
ऋणान्तकयोः ṛṇāntakayoḥ
ऋणान्तकेषु ṛṇāntakeṣu