Sanskrit tools

Sanskrit declension


Declension of ऋणापनोदन ṛṇāpanodana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणापनोदनम् ṛṇāpanodanam
ऋणापनोदने ṛṇāpanodane
ऋणापनोदनानि ṛṇāpanodanāni
Vocative ऋणापनोदन ṛṇāpanodana
ऋणापनोदने ṛṇāpanodane
ऋणापनोदनानि ṛṇāpanodanāni
Accusative ऋणापनोदनम् ṛṇāpanodanam
ऋणापनोदने ṛṇāpanodane
ऋणापनोदनानि ṛṇāpanodanāni
Instrumental ऋणापनोदनेन ṛṇāpanodanena
ऋणापनोदनाभ्याम् ṛṇāpanodanābhyām
ऋणापनोदनैः ṛṇāpanodanaiḥ
Dative ऋणापनोदनाय ṛṇāpanodanāya
ऋणापनोदनाभ्याम् ṛṇāpanodanābhyām
ऋणापनोदनेभ्यः ṛṇāpanodanebhyaḥ
Ablative ऋणापनोदनात् ṛṇāpanodanāt
ऋणापनोदनाभ्याम् ṛṇāpanodanābhyām
ऋणापनोदनेभ्यः ṛṇāpanodanebhyaḥ
Genitive ऋणापनोदनस्य ṛṇāpanodanasya
ऋणापनोदनयोः ṛṇāpanodanayoḥ
ऋणापनोदनानाम् ṛṇāpanodanānām
Locative ऋणापनोदने ṛṇāpanodane
ऋणापनोदनयोः ṛṇāpanodanayoḥ
ऋणापनोदनेषु ṛṇāpanodaneṣu