Singular | Dual | Plural | |
Nominative |
ऋणार्णम्
ṛṇārṇam |
ऋणार्णे
ṛṇārṇe |
ऋणार्णानि
ṛṇārṇāni |
Vocative |
ऋणार्ण
ṛṇārṇa |
ऋणार्णे
ṛṇārṇe |
ऋणार्णानि
ṛṇārṇāni |
Accusative |
ऋणार्णम्
ṛṇārṇam |
ऋणार्णे
ṛṇārṇe |
ऋणार्णानि
ṛṇārṇāni |
Instrumental |
ऋणार्णेन
ṛṇārṇena |
ऋणार्णाभ्याम्
ṛṇārṇābhyām |
ऋणार्णैः
ṛṇārṇaiḥ |
Dative |
ऋणार्णाय
ṛṇārṇāya |
ऋणार्णाभ्याम्
ṛṇārṇābhyām |
ऋणार्णेभ्यः
ṛṇārṇebhyaḥ |
Ablative |
ऋणार्णात्
ṛṇārṇāt |
ऋणार्णाभ्याम्
ṛṇārṇābhyām |
ऋणार्णेभ्यः
ṛṇārṇebhyaḥ |
Genitive |
ऋणार्णस्य
ṛṇārṇasya |
ऋणार्णयोः
ṛṇārṇayoḥ |
ऋणार्णानाम्
ṛṇārṇānām |
Locative |
ऋणार्णे
ṛṇārṇe |
ऋणार्णयोः
ṛṇārṇayoḥ |
ऋणार्णेषु
ṛṇārṇeṣu |