Singular | Dual | Plural | |
Nominative |
ऋणाव
ṛṇāva |
ऋणाव्नी
ṛṇāvnī ऋणावनी ṛṇāvanī |
ऋणावानि
ṛṇāvāni |
Vocative |
ऋणाव
ṛṇāva ऋणावन् ṛṇāvan |
ऋणाव्नी
ṛṇāvnī ऋणावनी ṛṇāvanī |
ऋणावानि
ṛṇāvāni |
Accusative |
ऋणाव
ṛṇāva |
ऋणाव्नी
ṛṇāvnī ऋणावनी ṛṇāvanī |
ऋणावानि
ṛṇāvāni |
Instrumental |
ऋणाव्ना
ṛṇāvnā |
ऋणावभ्याम्
ṛṇāvabhyām |
ऋणावभिः
ṛṇāvabhiḥ |
Dative |
ऋणाव्ने
ṛṇāvne |
ऋणावभ्याम्
ṛṇāvabhyām |
ऋणावभ्यः
ṛṇāvabhyaḥ |
Ablative |
ऋणाव्नः
ṛṇāvnaḥ |
ऋणावभ्याम्
ṛṇāvabhyām |
ऋणावभ्यः
ṛṇāvabhyaḥ |
Genitive |
ऋणाव्नः
ṛṇāvnaḥ |
ऋणाव्नोः
ṛṇāvnoḥ |
ऋणाव्नाम्
ṛṇāvnām |
Locative |
ऋणाव्नि
ṛṇāvni ऋणावनि ṛṇāvani |
ऋणाव्नोः
ṛṇāvnoḥ |
ऋणावसु
ṛṇāvasu |