Sanskrit tools

Sanskrit declension


Declension of ऋणावन् ṛṇāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative ऋणाव ṛṇāva
ऋणाव्नी ṛṇāvnī
ऋणावनी ṛṇāvanī
ऋणावानि ṛṇāvāni
Vocative ऋणाव ṛṇāva
ऋणावन् ṛṇāvan
ऋणाव्नी ṛṇāvnī
ऋणावनी ṛṇāvanī
ऋणावानि ṛṇāvāni
Accusative ऋणाव ṛṇāva
ऋणाव्नी ṛṇāvnī
ऋणावनी ṛṇāvanī
ऋणावानि ṛṇāvāni
Instrumental ऋणाव्ना ṛṇāvnā
ऋणावभ्याम् ṛṇāvabhyām
ऋणावभिः ṛṇāvabhiḥ
Dative ऋणाव्ने ṛṇāvne
ऋणावभ्याम् ṛṇāvabhyām
ऋणावभ्यः ṛṇāvabhyaḥ
Ablative ऋणाव्नः ṛṇāvnaḥ
ऋणावभ्याम् ṛṇāvabhyām
ऋणावभ्यः ṛṇāvabhyaḥ
Genitive ऋणाव्नः ṛṇāvnaḥ
ऋणाव्नोः ṛṇāvnoḥ
ऋणाव्नाम् ṛṇāvnām
Locative ऋणाव्नि ṛṇāvni
ऋणावनि ṛṇāvani
ऋणाव्नोः ṛṇāvnoḥ
ऋणावसु ṛṇāvasu