Sanskrit tools

Sanskrit declension


Declension of ऋणिक ṛṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणिकः ṛṇikaḥ
ऋणिकौ ṛṇikau
ऋणिकाः ṛṇikāḥ
Vocative ऋणिक ṛṇika
ऋणिकौ ṛṇikau
ऋणिकाः ṛṇikāḥ
Accusative ऋणिकम् ṛṇikam
ऋणिकौ ṛṇikau
ऋणिकान् ṛṇikān
Instrumental ऋणिकेन ṛṇikena
ऋणिकाभ्याम् ṛṇikābhyām
ऋणिकैः ṛṇikaiḥ
Dative ऋणिकाय ṛṇikāya
ऋणिकाभ्याम् ṛṇikābhyām
ऋणिकेभ्यः ṛṇikebhyaḥ
Ablative ऋणिकात् ṛṇikāt
ऋणिकाभ्याम् ṛṇikābhyām
ऋणिकेभ्यः ṛṇikebhyaḥ
Genitive ऋणिकस्य ṛṇikasya
ऋणिकयोः ṛṇikayoḥ
ऋणिकानाम् ṛṇikānām
Locative ऋणिके ṛṇike
ऋणिकयोः ṛṇikayoḥ
ऋणिकेषु ṛṇikeṣu