Singular | Dual | Plural | |
Nominative |
ऋतीया
ṛtīyā |
ऋतीये
ṛtīye |
ऋतीयाः
ṛtīyāḥ |
Vocative |
ऋतीये
ṛtīye |
ऋतीये
ṛtīye |
ऋतीयाः
ṛtīyāḥ |
Accusative |
ऋतीयाम्
ṛtīyām |
ऋतीये
ṛtīye |
ऋतीयाः
ṛtīyāḥ |
Instrumental |
ऋतीयया
ṛtīyayā |
ऋतीयाभ्याम्
ṛtīyābhyām |
ऋतीयाभिः
ṛtīyābhiḥ |
Dative |
ऋतीयायै
ṛtīyāyai |
ऋतीयाभ्याम्
ṛtīyābhyām |
ऋतीयाभ्यः
ṛtīyābhyaḥ |
Ablative |
ऋतीयायाः
ṛtīyāyāḥ |
ऋतीयाभ्याम्
ṛtīyābhyām |
ऋतीयाभ्यः
ṛtīyābhyaḥ |
Genitive |
ऋतीयायाः
ṛtīyāyāḥ |
ऋतीययोः
ṛtīyayoḥ |
ऋतीयानाम्
ṛtīyānām |
Locative |
ऋतीयायाम्
ṛtīyāyām |
ऋतीययोः
ṛtīyayoḥ |
ऋतीयासु
ṛtīyāsu |