Sanskrit tools

Sanskrit declension


Declension of ऋतेमूला ṛtemūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋतेमूला ṛtemūlā
ऋतेमूले ṛtemūle
ऋतेमूलाः ṛtemūlāḥ
Vocative ऋतेमूले ṛtemūle
ऋतेमूले ṛtemūle
ऋतेमूलाः ṛtemūlāḥ
Accusative ऋतेमूलाम् ṛtemūlām
ऋतेमूले ṛtemūle
ऋतेमूलाः ṛtemūlāḥ
Instrumental ऋतेमूलया ṛtemūlayā
ऋतेमूलाभ्याम् ṛtemūlābhyām
ऋतेमूलाभिः ṛtemūlābhiḥ
Dative ऋतेमूलायै ṛtemūlāyai
ऋतेमूलाभ्याम् ṛtemūlābhyām
ऋतेमूलाभ्यः ṛtemūlābhyaḥ
Ablative ऋतेमूलायाः ṛtemūlāyāḥ
ऋतेमूलाभ्याम् ṛtemūlābhyām
ऋतेमूलाभ्यः ṛtemūlābhyaḥ
Genitive ऋतेमूलायाः ṛtemūlāyāḥ
ऋतेमूलयोः ṛtemūlayoḥ
ऋतेमूलानाम् ṛtemūlānām
Locative ऋतेमूलायाम् ṛtemūlāyām
ऋतेमूलयोः ṛtemūlayoḥ
ऋतेमूलासु ṛtemūlāsu