Singular | Dual | Plural | |
Nominative |
ऋतेरक्षाः
ṛterakṣāḥ |
ऋतेरक्षसौ
ṛterakṣasau |
ऋतेरक्षसः
ṛterakṣasaḥ |
Vocative |
ऋतेरक्षः
ṛterakṣaḥ |
ऋतेरक्षसौ
ṛterakṣasau |
ऋतेरक्षसः
ṛterakṣasaḥ |
Accusative |
ऋतेरक्षसम्
ṛterakṣasam |
ऋतेरक्षसौ
ṛterakṣasau |
ऋतेरक्षसः
ṛterakṣasaḥ |
Instrumental |
ऋतेरक्षसा
ṛterakṣasā |
ऋतेरक्षोभ्याम्
ṛterakṣobhyām |
ऋतेरक्षोभिः
ṛterakṣobhiḥ |
Dative |
ऋतेरक्षसे
ṛterakṣase |
ऋतेरक्षोभ्याम्
ṛterakṣobhyām |
ऋतेरक्षोभ्यः
ṛterakṣobhyaḥ |
Ablative |
ऋतेरक्षसः
ṛterakṣasaḥ |
ऋतेरक्षोभ्याम्
ṛterakṣobhyām |
ऋतेरक्षोभ्यः
ṛterakṣobhyaḥ |
Genitive |
ऋतेरक्षसः
ṛterakṣasaḥ |
ऋतेरक्षसोः
ṛterakṣasoḥ |
ऋतेरक्षसाम्
ṛterakṣasām |
Locative |
ऋतेरक्षसि
ṛterakṣasi |
ऋतेरक्षसोः
ṛterakṣasoḥ |
ऋतेरक्षःसु
ṛterakṣaḥsu ऋतेरक्षस्सु ṛterakṣassu |