Sanskrit tools

Sanskrit declension


Declension of ऋतेरक्षस् ṛterakṣas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ऋतेरक्षः ṛterakṣaḥ
ऋतेरक्षसी ṛterakṣasī
ऋतेरक्षांसि ṛterakṣāṁsi
Vocative ऋतेरक्षः ṛterakṣaḥ
ऋतेरक्षसी ṛterakṣasī
ऋतेरक्षांसि ṛterakṣāṁsi
Accusative ऋतेरक्षः ṛterakṣaḥ
ऋतेरक्षसी ṛterakṣasī
ऋतेरक्षांसि ṛterakṣāṁsi
Instrumental ऋतेरक्षसा ṛterakṣasā
ऋतेरक्षोभ्याम् ṛterakṣobhyām
ऋतेरक्षोभिः ṛterakṣobhiḥ
Dative ऋतेरक्षसे ṛterakṣase
ऋतेरक्षोभ्याम् ṛterakṣobhyām
ऋतेरक्षोभ्यः ṛterakṣobhyaḥ
Ablative ऋतेरक्षसः ṛterakṣasaḥ
ऋतेरक्षोभ्याम् ṛterakṣobhyām
ऋतेरक्षोभ्यः ṛterakṣobhyaḥ
Genitive ऋतेरक्षसः ṛterakṣasaḥ
ऋतेरक्षसोः ṛterakṣasoḥ
ऋतेरक्षसाम् ṛterakṣasām
Locative ऋतेरक्षसि ṛterakṣasi
ऋतेरक्षसोः ṛterakṣasoḥ
ऋतेरक्षःसु ṛterakṣaḥsu
ऋतेरक्षस्सु ṛterakṣassu