Sanskrit tools

Sanskrit declension


Declension of ऋदूदर ṛdūdara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋदूदरः ṛdūdaraḥ
ऋदूदरौ ṛdūdarau
ऋदूदराः ṛdūdarāḥ
Vocative ऋदूदर ṛdūdara
ऋदूदरौ ṛdūdarau
ऋदूदराः ṛdūdarāḥ
Accusative ऋदूदरम् ṛdūdaram
ऋदूदरौ ṛdūdarau
ऋदूदरान् ṛdūdarān
Instrumental ऋदूदरेण ṛdūdareṇa
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरैः ṛdūdaraiḥ
Dative ऋदूदराय ṛdūdarāya
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरेभ्यः ṛdūdarebhyaḥ
Ablative ऋदूदरात् ṛdūdarāt
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरेभ्यः ṛdūdarebhyaḥ
Genitive ऋदूदरस्य ṛdūdarasya
ऋदूदरयोः ṛdūdarayoḥ
ऋदूदराणाम् ṛdūdarāṇām
Locative ऋदूदरे ṛdūdare
ऋदूदरयोः ṛdūdarayoḥ
ऋदूदरेषु ṛdūdareṣu