Singular | Dual | Plural | |
Nominative |
ऋदूदरा
ṛdūdarā |
ऋदूदरे
ṛdūdare |
ऋदूदराः
ṛdūdarāḥ |
Vocative |
ऋदूदरे
ṛdūdare |
ऋदूदरे
ṛdūdare |
ऋदूदराः
ṛdūdarāḥ |
Accusative |
ऋदूदराम्
ṛdūdarām |
ऋदूदरे
ṛdūdare |
ऋदूदराः
ṛdūdarāḥ |
Instrumental |
ऋदूदरया
ṛdūdarayā |
ऋदूदराभ्याम्
ṛdūdarābhyām |
ऋदूदराभिः
ṛdūdarābhiḥ |
Dative |
ऋदूदरायै
ṛdūdarāyai |
ऋदूदराभ्याम्
ṛdūdarābhyām |
ऋदूदराभ्यः
ṛdūdarābhyaḥ |
Ablative |
ऋदूदरायाः
ṛdūdarāyāḥ |
ऋदूदराभ्याम्
ṛdūdarābhyām |
ऋदूदराभ्यः
ṛdūdarābhyaḥ |
Genitive |
ऋदूदरायाः
ṛdūdarāyāḥ |
ऋदूदरयोः
ṛdūdarayoḥ |
ऋदूदराणाम्
ṛdūdarāṇām |
Locative |
ऋदूदरायाम्
ṛdūdarāyām |
ऋदूदरयोः
ṛdūdarayoḥ |
ऋदूदरासु
ṛdūdarāsu |