Sanskrit tools

Sanskrit declension


Declension of ऋदूदर ṛdūdara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋदूदरम् ṛdūdaram
ऋदूदरे ṛdūdare
ऋदूदराणि ṛdūdarāṇi
Vocative ऋदूदर ṛdūdara
ऋदूदरे ṛdūdare
ऋदूदराणि ṛdūdarāṇi
Accusative ऋदूदरम् ṛdūdaram
ऋदूदरे ṛdūdare
ऋदूदराणि ṛdūdarāṇi
Instrumental ऋदूदरेण ṛdūdareṇa
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरैः ṛdūdaraiḥ
Dative ऋदूदराय ṛdūdarāya
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरेभ्यः ṛdūdarebhyaḥ
Ablative ऋदूदरात् ṛdūdarāt
ऋदूदराभ्याम् ṛdūdarābhyām
ऋदूदरेभ्यः ṛdūdarebhyaḥ
Genitive ऋदूदरस्य ṛdūdarasya
ऋदूदरयोः ṛdūdarayoḥ
ऋदूदराणाम् ṛdūdarāṇām
Locative ऋदूदरे ṛdūdare
ऋदूदरयोः ṛdūdarayoḥ
ऋदूदरेषु ṛdūdareṣu