Sanskrit tools

Sanskrit declension


Declension of ऋद्ध ṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धः ṛddhaḥ
ऋद्धौ ṛddhau
ऋद्धाः ṛddhāḥ
Vocative ऋद्ध ṛddha
ऋद्धौ ṛddhau
ऋद्धाः ṛddhāḥ
Accusative ऋद्धम् ṛddham
ऋद्धौ ṛddhau
ऋद्धान् ṛddhān
Instrumental ऋद्धेन ṛddhena
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धैः ṛddhaiḥ
Dative ऋद्धाय ṛddhāya
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धेभ्यः ṛddhebhyaḥ
Ablative ऋद्धात् ṛddhāt
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धेभ्यः ṛddhebhyaḥ
Genitive ऋद्धस्य ṛddhasya
ऋद्धयोः ṛddhayoḥ
ऋद्धानाम् ṛddhānām
Locative ऋद्धे ṛddhe
ऋद्धयोः ṛddhayoḥ
ऋद्धेषु ṛddheṣu