Singular | Dual | Plural | |
Nominative |
ऋद्धा
ṛddhā |
ऋद्धे
ṛddhe |
ऋद्धाः
ṛddhāḥ |
Vocative |
ऋद्धे
ṛddhe |
ऋद्धे
ṛddhe |
ऋद्धाः
ṛddhāḥ |
Accusative |
ऋद्धाम्
ṛddhām |
ऋद्धे
ṛddhe |
ऋद्धाः
ṛddhāḥ |
Instrumental |
ऋद्धया
ṛddhayā |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धाभिः
ṛddhābhiḥ |
Dative |
ऋद्धायै
ṛddhāyai |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धाभ्यः
ṛddhābhyaḥ |
Ablative |
ऋद्धायाः
ṛddhāyāḥ |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धाभ्यः
ṛddhābhyaḥ |
Genitive |
ऋद्धायाः
ṛddhāyāḥ |
ऋद्धयोः
ṛddhayoḥ |
ऋद्धानाम्
ṛddhānām |
Locative |
ऋद्धायाम्
ṛddhāyām |
ऋद्धयोः
ṛddhayoḥ |
ऋद्धासु
ṛddhāsu |