Sanskrit tools

Sanskrit declension


Declension of ऋद्धा ṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धा ṛddhā
ऋद्धे ṛddhe
ऋद्धाः ṛddhāḥ
Vocative ऋद्धे ṛddhe
ऋद्धे ṛddhe
ऋद्धाः ṛddhāḥ
Accusative ऋद्धाम् ṛddhām
ऋद्धे ṛddhe
ऋद्धाः ṛddhāḥ
Instrumental ऋद्धया ṛddhayā
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धाभिः ṛddhābhiḥ
Dative ऋद्धायै ṛddhāyai
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धाभ्यः ṛddhābhyaḥ
Ablative ऋद्धायाः ṛddhāyāḥ
ऋद्धाभ्याम् ṛddhābhyām
ऋद्धाभ्यः ṛddhābhyaḥ
Genitive ऋद्धायाः ṛddhāyāḥ
ऋद्धयोः ṛddhayoḥ
ऋद्धानाम् ṛddhānām
Locative ऋद्धायाम् ṛddhāyām
ऋद्धयोः ṛddhayoḥ
ऋद्धासु ṛddhāsu