Singular | Dual | Plural | |
Nominative |
ऋद्धम्
ṛddham |
ऋद्धे
ṛddhe |
ऋद्धानि
ṛddhāni |
Vocative |
ऋद्ध
ṛddha |
ऋद्धे
ṛddhe |
ऋद्धानि
ṛddhāni |
Accusative |
ऋद्धम्
ṛddham |
ऋद्धे
ṛddhe |
ऋद्धानि
ṛddhāni |
Instrumental |
ऋद्धेन
ṛddhena |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धैः
ṛddhaiḥ |
Dative |
ऋद्धाय
ṛddhāya |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धेभ्यः
ṛddhebhyaḥ |
Ablative |
ऋद्धात्
ṛddhāt |
ऋद्धाभ्याम्
ṛddhābhyām |
ऋद्धेभ्यः
ṛddhebhyaḥ |
Genitive |
ऋद्धस्य
ṛddhasya |
ऋद्धयोः
ṛddhayoḥ |
ऋद्धानाम्
ṛddhānām |
Locative |
ऋद्धे
ṛddhe |
ऋद्धयोः
ṛddhayoḥ |
ऋद्धेषु
ṛddheṣu |