Sanskrit tools

Sanskrit declension


Declension of ऋद्धि ṛddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धिः ṛddhiḥ
ऋद्धी ṛddhī
ऋद्धयः ṛddhayaḥ
Vocative ऋद्धे ṛddhe
ऋद्धी ṛddhī
ऋद्धयः ṛddhayaḥ
Accusative ऋद्धिम् ṛddhim
ऋद्धी ṛddhī
ऋद्धीः ṛddhīḥ
Instrumental ऋद्ध्या ṛddhyā
ऋद्धिभ्याम् ṛddhibhyām
ऋद्धिभिः ṛddhibhiḥ
Dative ऋद्धये ṛddhaye
ऋद्ध्यै ṛddhyai
ऋद्धिभ्याम् ṛddhibhyām
ऋद्धिभ्यः ṛddhibhyaḥ
Ablative ऋद्धेः ṛddheḥ
ऋद्ध्याः ṛddhyāḥ
ऋद्धिभ्याम् ṛddhibhyām
ऋद्धिभ्यः ṛddhibhyaḥ
Genitive ऋद्धेः ṛddheḥ
ऋद्ध्याः ṛddhyāḥ
ऋद्ध्योः ṛddhyoḥ
ऋद्धीनाम् ṛddhīnām
Locative ऋद्धौ ṛddhau
ऋद्ध्याम् ṛddhyām
ऋद्ध्योः ṛddhyoḥ
ऋद्धिषु ṛddhiṣu