Singular | Dual | Plural | |
Nominative |
ऋद्धिः
ṛddhiḥ |
ऋद्धी
ṛddhī |
ऋद्धयः
ṛddhayaḥ |
Vocative |
ऋद्धे
ṛddhe |
ऋद्धी
ṛddhī |
ऋद्धयः
ṛddhayaḥ |
Accusative |
ऋद्धिम्
ṛddhim |
ऋद्धी
ṛddhī |
ऋद्धीः
ṛddhīḥ |
Instrumental |
ऋद्ध्या
ṛddhyā |
ऋद्धिभ्याम्
ṛddhibhyām |
ऋद्धिभिः
ṛddhibhiḥ |
Dative |
ऋद्धये
ṛddhaye ऋद्ध्यै ṛddhyai |
ऋद्धिभ्याम्
ṛddhibhyām |
ऋद्धिभ्यः
ṛddhibhyaḥ |
Ablative |
ऋद्धेः
ṛddheḥ ऋद्ध्याः ṛddhyāḥ |
ऋद्धिभ्याम्
ṛddhibhyām |
ऋद्धिभ्यः
ṛddhibhyaḥ |
Genitive |
ऋद्धेः
ṛddheḥ ऋद्ध्याः ṛddhyāḥ |
ऋद्ध्योः
ṛddhyoḥ |
ऋद्धीनाम्
ṛddhīnām |
Locative |
ऋद्धौ
ṛddhau ऋद्ध्याम् ṛddhyām |
ऋद्ध्योः
ṛddhyoḥ |
ऋद्धिषु
ṛddhiṣu |