| Singular | Dual | Plural |
Nominative |
ऋद्धिकामम्
ṛddhikāmam
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामानि
ṛddhikāmāni
|
Vocative |
ऋद्धिकाम
ṛddhikāma
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामानि
ṛddhikāmāni
|
Accusative |
ऋद्धिकामम्
ṛddhikāmam
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामानि
ṛddhikāmāni
|
Instrumental |
ऋद्धिकामेन
ṛddhikāmena
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामैः
ṛddhikāmaiḥ
|
Dative |
ऋद्धिकामाय
ṛddhikāmāya
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामेभ्यः
ṛddhikāmebhyaḥ
|
Ablative |
ऋद्धिकामात्
ṛddhikāmāt
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामेभ्यः
ṛddhikāmebhyaḥ
|
Genitive |
ऋद्धिकामस्य
ṛddhikāmasya
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामानाम्
ṛddhikāmānām
|
Locative |
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामेषु
ṛddhikāmeṣu
|