Sanskrit tools

Sanskrit declension


Declension of ऋद्धिमत् ṛddhimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋद्धिमत् ṛddhimat
ऋद्धिमती ṛddhimatī
ऋद्धिमन्ति ṛddhimanti
Vocative ऋद्धिमत् ṛddhimat
ऋद्धिमती ṛddhimatī
ऋद्धिमन्ति ṛddhimanti
Accusative ऋद्धिमत् ṛddhimat
ऋद्धिमती ṛddhimatī
ऋद्धिमन्ति ṛddhimanti
Instrumental ऋद्धिमता ṛddhimatā
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भिः ṛddhimadbhiḥ
Dative ऋद्धिमते ṛddhimate
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Ablative ऋद्धिमतः ṛddhimataḥ
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Genitive ऋद्धिमतः ṛddhimataḥ
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमताम् ṛddhimatām
Locative ऋद्धिमति ṛddhimati
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमत्सु ṛddhimatsu