Singular | Dual | Plural | |
Nominative |
ऋद्धितम्
ṛddhitam |
ऋद्धिते
ṛddhite |
ऋद्धितानि
ṛddhitāni |
Vocative |
ऋद्धित
ṛddhita |
ऋद्धिते
ṛddhite |
ऋद्धितानि
ṛddhitāni |
Accusative |
ऋद्धितम्
ṛddhitam |
ऋद्धिते
ṛddhite |
ऋद्धितानि
ṛddhitāni |
Instrumental |
ऋद्धितेन
ṛddhitena |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितैः
ṛddhitaiḥ |
Dative |
ऋद्धिताय
ṛddhitāya |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितेभ्यः
ṛddhitebhyaḥ |
Ablative |
ऋद्धितात्
ṛddhitāt |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितेभ्यः
ṛddhitebhyaḥ |
Genitive |
ऋद्धितस्य
ṛddhitasya |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितानाम्
ṛddhitānām |
Locative |
ऋद्धिते
ṛddhite |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितेषु
ṛddhiteṣu |