Sanskrit tools

Sanskrit declension


Declension of ऋद्धित ṛddhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धितम् ṛddhitam
ऋद्धिते ṛddhite
ऋद्धितानि ṛddhitāni
Vocative ऋद्धित ṛddhita
ऋद्धिते ṛddhite
ऋद्धितानि ṛddhitāni
Accusative ऋद्धितम् ṛddhitam
ऋद्धिते ṛddhite
ऋद्धितानि ṛddhitāni
Instrumental ऋद्धितेन ṛddhitena
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितैः ṛddhitaiḥ
Dative ऋद्धिताय ṛddhitāya
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितेभ्यः ṛddhitebhyaḥ
Ablative ऋद्धितात् ṛddhitāt
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितेभ्यः ṛddhitebhyaḥ
Genitive ऋद्धितस्य ṛddhitasya
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितानाम् ṛddhitānām
Locative ऋद्धिते ṛddhite
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितेषु ṛddhiteṣu