Sanskrit tools

Sanskrit declension


Declension of ऋधद्री ṛdhadrī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative ऋधद्रीः ṛdhadrīḥ
ऋधद्र्यौ ṛdhadryau
ऋधद्र्यः ṛdhadryaḥ
Vocative ऋधद्रीः ṛdhadrīḥ
ऋधद्र्यौ ṛdhadryau
ऋधद्र्यः ṛdhadryaḥ
Accusative ऋधद्र्यम् ṛdhadryam
ऋधद्र्यौ ṛdhadryau
ऋधद्र्यः ṛdhadryaḥ
Instrumental ऋधद्र्या ṛdhadryā
ऋधद्रीभ्याम् ṛdhadrībhyām
ऋधद्रीभिः ṛdhadrībhiḥ
Dative ऋधद्र्ये ṛdhadrye
ऋधद्रीभ्याम् ṛdhadrībhyām
ऋधद्रीभ्यः ṛdhadrībhyaḥ
Ablative ऋधद्र्यः ṛdhadryaḥ
ऋधद्रीभ्याम् ṛdhadrībhyām
ऋधद्रीभ्यः ṛdhadrībhyaḥ
Genitive ऋधद्र्यः ṛdhadryaḥ
ऋधद्र्योः ṛdhadryoḥ
ऋधद्र्याम् ṛdhadryām
Locative ऋधद्र्यि ṛdhadryi
ऋधद्र्योः ṛdhadryoḥ
ऋधद्रीषु ṛdhadrīṣu