Sanskrit tools

Sanskrit declension


Declension of ऋधद्रि ṛdhadri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधद्रि ṛdhadri
ऋधद्रिणी ṛdhadriṇī
ऋधद्रीणि ṛdhadrīṇi
Vocative ऋधद्रे ṛdhadre
ऋधद्रि ṛdhadri
ऋधद्रिणी ṛdhadriṇī
ऋधद्रीणि ṛdhadrīṇi
Accusative ऋधद्रि ṛdhadri
ऋधद्रिणी ṛdhadriṇī
ऋधद्रीणि ṛdhadrīṇi
Instrumental ऋधद्रिणा ṛdhadriṇā
ऋधद्रिभ्याम् ṛdhadribhyām
ऋधद्रिभिः ṛdhadribhiḥ
Dative ऋधद्रिणे ṛdhadriṇe
ऋधद्रिभ्याम् ṛdhadribhyām
ऋधद्रिभ्यः ṛdhadribhyaḥ
Ablative ऋधद्रिणः ṛdhadriṇaḥ
ऋधद्रिभ्याम् ṛdhadribhyām
ऋधद्रिभ्यः ṛdhadribhyaḥ
Genitive ऋधद्रिणः ṛdhadriṇaḥ
ऋधद्रिणोः ṛdhadriṇoḥ
ऋधद्रीणाम् ṛdhadrīṇām
Locative ऋधद्रिणि ṛdhadriṇi
ऋधद्रिणोः ṛdhadriṇoḥ
ऋधद्रिषु ṛdhadriṣu