Singular | Dual | Plural | |
Nominative |
ऋधद्रि
ṛdhadri |
ऋधद्रिणी
ṛdhadriṇī |
ऋधद्रीणि
ṛdhadrīṇi |
Vocative |
ऋधद्रे
ṛdhadre ऋधद्रि ṛdhadri |
ऋधद्रिणी
ṛdhadriṇī |
ऋधद्रीणि
ṛdhadrīṇi |
Accusative |
ऋधद्रि
ṛdhadri |
ऋधद्रिणी
ṛdhadriṇī |
ऋधद्रीणि
ṛdhadrīṇi |
Instrumental |
ऋधद्रिणा
ṛdhadriṇā |
ऋधद्रिभ्याम्
ṛdhadribhyām |
ऋधद्रिभिः
ṛdhadribhiḥ |
Dative |
ऋधद्रिणे
ṛdhadriṇe |
ऋधद्रिभ्याम्
ṛdhadribhyām |
ऋधद्रिभ्यः
ṛdhadribhyaḥ |
Ablative |
ऋधद्रिणः
ṛdhadriṇaḥ |
ऋधद्रिभ्याम्
ṛdhadribhyām |
ऋधद्रिभ्यः
ṛdhadribhyaḥ |
Genitive |
ऋधद्रिणः
ṛdhadriṇaḥ |
ऋधद्रिणोः
ṛdhadriṇoḥ |
ऋधद्रीणाम्
ṛdhadrīṇām |
Locative |
ऋधद्रिणि
ṛdhadriṇi |
ऋधद्रिणोः
ṛdhadriṇoḥ |
ऋधद्रिषु
ṛdhadriṣu |