| Singular | Dual | Plural |
Nominative |
ऋधद्वारम्
ṛdhadvāram
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराणि
ṛdhadvārāṇi
|
Vocative |
ऋधद्वार
ṛdhadvāra
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराणि
ṛdhadvārāṇi
|
Accusative |
ऋधद्वारम्
ṛdhadvāram
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराणि
ṛdhadvārāṇi
|
Instrumental |
ऋधद्वारेण
ṛdhadvāreṇa
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारैः
ṛdhadvāraiḥ
|
Dative |
ऋधद्वाराय
ṛdhadvārāya
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारेभ्यः
ṛdhadvārebhyaḥ
|
Ablative |
ऋधद्वारात्
ṛdhadvārāt
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारेभ्यः
ṛdhadvārebhyaḥ
|
Genitive |
ऋधद्वारस्य
ṛdhadvārasya
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वाराणाम्
ṛdhadvārāṇām
|
Locative |
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वारेषु
ṛdhadvāreṣu
|