Sanskrit tools

Sanskrit declension


Declension of ऋध्मुक ṛdhmuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋध्मुकम् ṛdhmukam
ऋध्मुके ṛdhmuke
ऋध्मुकानि ṛdhmukāni
Vocative ऋध्मुक ṛdhmuka
ऋध्मुके ṛdhmuke
ऋध्मुकानि ṛdhmukāni
Accusative ऋध्मुकम् ṛdhmukam
ऋध्मुके ṛdhmuke
ऋध्मुकानि ṛdhmukāni
Instrumental ऋध्मुकेन ṛdhmukena
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकैः ṛdhmukaiḥ
Dative ऋध्मुकाय ṛdhmukāya
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकेभ्यः ṛdhmukebhyaḥ
Ablative ऋध्मुकात् ṛdhmukāt
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकेभ्यः ṛdhmukebhyaḥ
Genitive ऋध्मुकस्य ṛdhmukasya
ऋध्मुकयोः ṛdhmukayoḥ
ऋध्मुकानाम् ṛdhmukānām
Locative ऋध्मुके ṛdhmuke
ऋध्मुकयोः ṛdhmukayoḥ
ऋध्मुकेषु ṛdhmukeṣu