| Singular | Dual | Plural |
Nominative |
ऋधङ्मन्त्रः
ṛdhaṅmantraḥ
|
ऋधङ्मन्त्रौ
ṛdhaṅmantrau
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Vocative |
ऋधङ्मन्त्र
ṛdhaṅmantra
|
ऋधङ्मन्त्रौ
ṛdhaṅmantrau
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Accusative |
ऋधङ्मन्त्रम्
ṛdhaṅmantram
|
ऋधङ्मन्त्रौ
ṛdhaṅmantrau
|
ऋधङ्मन्त्रान्
ṛdhaṅmantrān
|
Instrumental |
ऋधङ्मन्त्रेण
ṛdhaṅmantreṇa
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रैः
ṛdhaṅmantraiḥ
|
Dative |
ऋधङ्मन्त्राय
ṛdhaṅmantrāya
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रेभ्यः
ṛdhaṅmantrebhyaḥ
|
Ablative |
ऋधङ्मन्त्रात्
ṛdhaṅmantrāt
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रेभ्यः
ṛdhaṅmantrebhyaḥ
|
Genitive |
ऋधङ्मन्त्रस्य
ṛdhaṅmantrasya
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्राणाम्
ṛdhaṅmantrāṇām
|
Locative |
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्रेषु
ṛdhaṅmantreṣu
|