Sanskrit tools

Sanskrit declension


Declension of ऋधुक ṛdhuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधुकः ṛdhukaḥ
ऋधुकौ ṛdhukau
ऋधुकाः ṛdhukāḥ
Vocative ऋधुक ṛdhuka
ऋधुकौ ṛdhukau
ऋधुकाः ṛdhukāḥ
Accusative ऋधुकम् ṛdhukam
ऋधुकौ ṛdhukau
ऋधुकान् ṛdhukān
Instrumental ऋधुकेन ṛdhukena
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकैः ṛdhukaiḥ
Dative ऋधुकाय ṛdhukāya
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकेभ्यः ṛdhukebhyaḥ
Ablative ऋधुकात् ṛdhukāt
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकेभ्यः ṛdhukebhyaḥ
Genitive ऋधुकस्य ṛdhukasya
ऋधुकयोः ṛdhukayoḥ
ऋधुकानाम् ṛdhukānām
Locative ऋधुके ṛdhuke
ऋधुकयोः ṛdhukayoḥ
ऋधुकेषु ṛdhukeṣu