Singular | Dual | Plural | |
Nominative |
ऋधुकः
ṛdhukaḥ |
ऋधुकौ
ṛdhukau |
ऋधुकाः
ṛdhukāḥ |
Vocative |
ऋधुक
ṛdhuka |
ऋधुकौ
ṛdhukau |
ऋधुकाः
ṛdhukāḥ |
Accusative |
ऋधुकम्
ṛdhukam |
ऋधुकौ
ṛdhukau |
ऋधुकान्
ṛdhukān |
Instrumental |
ऋधुकेन
ṛdhukena |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकैः
ṛdhukaiḥ |
Dative |
ऋधुकाय
ṛdhukāya |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकेभ्यः
ṛdhukebhyaḥ |
Ablative |
ऋधुकात्
ṛdhukāt |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकेभ्यः
ṛdhukebhyaḥ |
Genitive |
ऋधुकस्य
ṛdhukasya |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकानाम्
ṛdhukānām |
Locative |
ऋधुके
ṛdhuke |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकेषु
ṛdhukeṣu |