Sanskrit tools

Sanskrit declension


Declension of ऋभु ṛbhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभुः ṛbhuḥ
ऋभू ṛbhū
ऋभवः ṛbhavaḥ
Vocative ऋभो ṛbho
ऋभू ṛbhū
ऋभवः ṛbhavaḥ
Accusative ऋभुम् ṛbhum
ऋभू ṛbhū
ऋभून् ṛbhūn
Instrumental ऋभुणा ṛbhuṇā
ऋभुभ्याम् ṛbhubhyām
ऋभुभिः ṛbhubhiḥ
Dative ऋभवे ṛbhave
ऋभुभ्याम् ṛbhubhyām
ऋभुभ्यः ṛbhubhyaḥ
Ablative ऋभोः ṛbhoḥ
ऋभुभ्याम् ṛbhubhyām
ऋभुभ्यः ṛbhubhyaḥ
Genitive ऋभोः ṛbhoḥ
ऋभ्वोः ṛbhvoḥ
ऋभूणाम् ṛbhūṇām
Locative ऋभौ ṛbhau
ऋभ्वोः ṛbhvoḥ
ऋभुषु ṛbhuṣu