| Singular | Dual | Plural |
Nominative |
ऋभुष्ठिरः
ṛbhuṣṭhiraḥ
|
ऋभुष्ठिरौ
ṛbhuṣṭhirau
|
ऋभुष्ठिराः
ṛbhuṣṭhirāḥ
|
Vocative |
ऋभुष्ठिर
ṛbhuṣṭhira
|
ऋभुष्ठिरौ
ṛbhuṣṭhirau
|
ऋभुष्ठिराः
ṛbhuṣṭhirāḥ
|
Accusative |
ऋभुष्ठिरम्
ṛbhuṣṭhiram
|
ऋभुष्ठिरौ
ṛbhuṣṭhirau
|
ऋभुष्ठिरान्
ṛbhuṣṭhirān
|
Instrumental |
ऋभुष्ठिरेण
ṛbhuṣṭhireṇa
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिरैः
ṛbhuṣṭhiraiḥ
|
Dative |
ऋभुष्ठिराय
ṛbhuṣṭhirāya
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिरेभ्यः
ṛbhuṣṭhirebhyaḥ
|
Ablative |
ऋभुष्ठिरात्
ṛbhuṣṭhirāt
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिरेभ्यः
ṛbhuṣṭhirebhyaḥ
|
Genitive |
ऋभुष्ठिरस्य
ṛbhuṣṭhirasya
|
ऋभुष्ठिरयोः
ṛbhuṣṭhirayoḥ
|
ऋभुष्ठिराणाम्
ṛbhuṣṭhirāṇām
|
Locative |
ऋभुष्ठिरे
ṛbhuṣṭhire
|
ऋभुष्ठिरयोः
ṛbhuṣṭhirayoḥ
|
ऋभुष्ठिरेषु
ṛbhuṣṭhireṣu
|