Sanskrit tools

Sanskrit declension


Declension of ऋभुष्ठिर ṛbhuṣṭhira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभुष्ठिरः ṛbhuṣṭhiraḥ
ऋभुष्ठिरौ ṛbhuṣṭhirau
ऋभुष्ठिराः ṛbhuṣṭhirāḥ
Vocative ऋभुष्ठिर ṛbhuṣṭhira
ऋभुष्ठिरौ ṛbhuṣṭhirau
ऋभुष्ठिराः ṛbhuṣṭhirāḥ
Accusative ऋभुष्ठिरम् ṛbhuṣṭhiram
ऋभुष्ठिरौ ṛbhuṣṭhirau
ऋभुष्ठिरान् ṛbhuṣṭhirān
Instrumental ऋभुष्ठिरेण ṛbhuṣṭhireṇa
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरैः ṛbhuṣṭhiraiḥ
Dative ऋभुष्ठिराय ṛbhuṣṭhirāya
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरेभ्यः ṛbhuṣṭhirebhyaḥ
Ablative ऋभुष्ठिरात् ṛbhuṣṭhirāt
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरेभ्यः ṛbhuṣṭhirebhyaḥ
Genitive ऋभुष्ठिरस्य ṛbhuṣṭhirasya
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिराणाम् ṛbhuṣṭhirāṇām
Locative ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिरेषु ṛbhuṣṭhireṣu