Sanskrit tools

Sanskrit declension


Declension of ऋभुष्ठिरा ṛbhuṣṭhirā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभुष्ठिरा ṛbhuṣṭhirā
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराः ṛbhuṣṭhirāḥ
Vocative ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराः ṛbhuṣṭhirāḥ
Accusative ऋभुष्ठिराम् ṛbhuṣṭhirām
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराः ṛbhuṣṭhirāḥ
Instrumental ऋभुष्ठिरया ṛbhuṣṭhirayā
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिराभिः ṛbhuṣṭhirābhiḥ
Dative ऋभुष्ठिरायै ṛbhuṣṭhirāyai
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिराभ्यः ṛbhuṣṭhirābhyaḥ
Ablative ऋभुष्ठिरायाः ṛbhuṣṭhirāyāḥ
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिराभ्यः ṛbhuṣṭhirābhyaḥ
Genitive ऋभुष्ठिरायाः ṛbhuṣṭhirāyāḥ
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिराणाम् ṛbhuṣṭhirāṇām
Locative ऋभुष्ठिरायाम् ṛbhuṣṭhirāyām
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिरासु ṛbhuṣṭhirāsu