| Singular | Dual | Plural |
Nominative |
ऋभुष्ठिरा
ṛbhuṣṭhirā
|
ऋभुष्ठिरे
ṛbhuṣṭhire
|
ऋभुष्ठिराः
ṛbhuṣṭhirāḥ
|
Vocative |
ऋभुष्ठिरे
ṛbhuṣṭhire
|
ऋभुष्ठिरे
ṛbhuṣṭhire
|
ऋभुष्ठिराः
ṛbhuṣṭhirāḥ
|
Accusative |
ऋभुष्ठिराम्
ṛbhuṣṭhirām
|
ऋभुष्ठिरे
ṛbhuṣṭhire
|
ऋभुष्ठिराः
ṛbhuṣṭhirāḥ
|
Instrumental |
ऋभुष्ठिरया
ṛbhuṣṭhirayā
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिराभिः
ṛbhuṣṭhirābhiḥ
|
Dative |
ऋभुष्ठिरायै
ṛbhuṣṭhirāyai
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिराभ्यः
ṛbhuṣṭhirābhyaḥ
|
Ablative |
ऋभुष्ठिरायाः
ṛbhuṣṭhirāyāḥ
|
ऋभुष्ठिराभ्याम्
ṛbhuṣṭhirābhyām
|
ऋभुष्ठिराभ्यः
ṛbhuṣṭhirābhyaḥ
|
Genitive |
ऋभुष्ठिरायाः
ṛbhuṣṭhirāyāḥ
|
ऋभुष्ठिरयोः
ṛbhuṣṭhirayoḥ
|
ऋभुष्ठिराणाम्
ṛbhuṣṭhirāṇām
|
Locative |
ऋभुष्ठिरायाम्
ṛbhuṣṭhirāyām
|
ऋभुष्ठिरयोः
ṛbhuṣṭhirayoḥ
|
ऋभुष्ठिरासु
ṛbhuṣṭhirāsu
|