Sanskrit tools

Sanskrit declension


Declension of ऋभुष्ठिर ṛbhuṣṭhira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभुष्ठिरम् ṛbhuṣṭhiram
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराणि ṛbhuṣṭhirāṇi
Vocative ऋभुष्ठिर ṛbhuṣṭhira
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराणि ṛbhuṣṭhirāṇi
Accusative ऋभुष्ठिरम् ṛbhuṣṭhiram
ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिराणि ṛbhuṣṭhirāṇi
Instrumental ऋभुष्ठिरेण ṛbhuṣṭhireṇa
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरैः ṛbhuṣṭhiraiḥ
Dative ऋभुष्ठिराय ṛbhuṣṭhirāya
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरेभ्यः ṛbhuṣṭhirebhyaḥ
Ablative ऋभुष्ठिरात् ṛbhuṣṭhirāt
ऋभुष्ठिराभ्याम् ṛbhuṣṭhirābhyām
ऋभुष्ठिरेभ्यः ṛbhuṣṭhirebhyaḥ
Genitive ऋभुष्ठिरस्य ṛbhuṣṭhirasya
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिराणाम् ṛbhuṣṭhirāṇām
Locative ऋभुष्ठिरे ṛbhuṣṭhire
ऋभुष्ठिरयोः ṛbhuṣṭhirayoḥ
ऋभुष्ठिरेषु ṛbhuṣṭhireṣu