Sanskrit tools

Sanskrit declension


Declension of ऋभ्वा ṛbhvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभ्वा ṛbhvā
ऋभ्वे ṛbhve
ऋभ्वाः ṛbhvāḥ
Vocative ऋभ्वे ṛbhve
ऋभ्वे ṛbhve
ऋभ्वाः ṛbhvāḥ
Accusative ऋभ्वाम् ṛbhvām
ऋभ्वे ṛbhve
ऋभ्वाः ṛbhvāḥ
Instrumental ऋभ्वया ṛbhvayā
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वाभिः ṛbhvābhiḥ
Dative ऋभ्वायै ṛbhvāyai
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वाभ्यः ṛbhvābhyaḥ
Ablative ऋभ्वायाः ṛbhvāyāḥ
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वाभ्यः ṛbhvābhyaḥ
Genitive ऋभ्वायाः ṛbhvāyāḥ
ऋभ्वयोः ṛbhvayoḥ
ऋभ्वाणाम् ṛbhvāṇām
Locative ऋभ्वायाम् ṛbhvāyām
ऋभ्वयोः ṛbhvayoḥ
ऋभ्वासु ṛbhvāsu