Singular | Dual | Plural | |
Nominative |
ऋभ्वम्
ṛbhvam |
ऋभ्वे
ṛbhve |
ऋभ्वाणि
ṛbhvāṇi |
Vocative |
ऋभ्व
ṛbhva |
ऋभ्वे
ṛbhve |
ऋभ्वाणि
ṛbhvāṇi |
Accusative |
ऋभ्वम्
ṛbhvam |
ऋभ्वे
ṛbhve |
ऋभ्वाणि
ṛbhvāṇi |
Instrumental |
ऋभ्वेण
ṛbhveṇa |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वैः
ṛbhvaiḥ |
Dative |
ऋभ्वाय
ṛbhvāya |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वेभ्यः
ṛbhvebhyaḥ |
Ablative |
ऋभ्वात्
ṛbhvāt |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वेभ्यः
ṛbhvebhyaḥ |
Genitive |
ऋभ्वस्य
ṛbhvasya |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वाणाम्
ṛbhvāṇām |
Locative |
ऋभ्वे
ṛbhve |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वेषु
ṛbhveṣu |