Singular | Dual | Plural | |
Nominative |
ऋभ्वा
ṛbhvā |
ऋभ्वे
ṛbhve |
ऋभ्वाः
ṛbhvāḥ |
Vocative |
ऋभ्वे
ṛbhve |
ऋभ्वे
ṛbhve |
ऋभ्वाः
ṛbhvāḥ |
Accusative |
ऋभ्वाम्
ṛbhvām |
ऋभ्वे
ṛbhve |
ऋभ्वाः
ṛbhvāḥ |
Instrumental |
ऋभ्वया
ṛbhvayā |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वाभिः
ṛbhvābhiḥ |
Dative |
ऋभ्वायै
ṛbhvāyai |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वाभ्यः
ṛbhvābhyaḥ |
Ablative |
ऋभ्वायाः
ṛbhvāyāḥ |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वाभ्यः
ṛbhvābhyaḥ |
Genitive |
ऋभ्वायाः
ṛbhvāyāḥ |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वाणाम्
ṛbhvāṇām |
Locative |
ऋभ्वायाम्
ṛbhvāyām |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वासु
ṛbhvāsu |