Sanskrit tools

Sanskrit declension


Declension of ऋष्य ṛṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋष्यः ṛṣyaḥ
ऋष्यौ ṛṣyau
ऋष्याः ṛṣyāḥ
Vocative ऋष्य ṛṣya
ऋष्यौ ṛṣyau
ऋष्याः ṛṣyāḥ
Accusative ऋष्यम् ṛṣyam
ऋष्यौ ṛṣyau
ऋष्यान् ṛṣyān
Instrumental ऋष्येण ṛṣyeṇa
ऋष्याभ्याम् ṛṣyābhyām
ऋष्यैः ṛṣyaiḥ
Dative ऋष्याय ṛṣyāya
ऋष्याभ्याम् ṛṣyābhyām
ऋष्येभ्यः ṛṣyebhyaḥ
Ablative ऋष्यात् ṛṣyāt
ऋष्याभ्याम् ṛṣyābhyām
ऋष्येभ्यः ṛṣyebhyaḥ
Genitive ऋष्यस्य ṛṣyasya
ऋष्ययोः ṛṣyayoḥ
ऋष्याणाम् ṛṣyāṇām
Locative ऋष्ये ṛṣye
ऋष्ययोः ṛṣyayoḥ
ऋष्येषु ṛṣyeṣu