Sanskrit tools

Sanskrit declension


Declension of ऋश्य ṛśya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यः ṛśyaḥ
ऋश्यौ ṛśyau
ऋश्याः ṛśyāḥ
Vocative ऋश्य ṛśya
ऋश्यौ ṛśyau
ऋश्याः ṛśyāḥ
Accusative ऋश्यम् ṛśyam
ऋश्यौ ṛśyau
ऋश्यान् ṛśyān
Instrumental ऋश्येन ṛśyena
ऋश्याभ्याम् ṛśyābhyām
ऋश्यैः ṛśyaiḥ
Dative ऋश्याय ṛśyāya
ऋश्याभ्याम् ṛśyābhyām
ऋश्येभ्यः ṛśyebhyaḥ
Ablative ऋश्यात् ṛśyāt
ऋश्याभ्याम् ṛśyābhyām
ऋश्येभ्यः ṛśyebhyaḥ
Genitive ऋश्यस्य ṛśyasya
ऋश्ययोः ṛśyayoḥ
ऋश्यानाम् ṛśyānām
Locative ऋश्ये ṛśye
ऋश्ययोः ṛśyayoḥ
ऋश्येषु ṛśyeṣu