Sanskrit tools

Sanskrit declension


Declension of ऋश्यकेतु ṛśyaketu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यकेतुः ṛśyaketuḥ
ऋश्यकेतू ṛśyaketū
ऋश्यकेतवः ṛśyaketavaḥ
Vocative ऋश्यकेतो ṛśyaketo
ऋश्यकेतू ṛśyaketū
ऋश्यकेतवः ṛśyaketavaḥ
Accusative ऋश्यकेतुम् ṛśyaketum
ऋश्यकेतू ṛśyaketū
ऋश्यकेतून् ṛśyaketūn
Instrumental ऋश्यकेतुना ṛśyaketunā
ऋश्यकेतुभ्याम् ṛśyaketubhyām
ऋश्यकेतुभिः ṛśyaketubhiḥ
Dative ऋश्यकेतवे ṛśyaketave
ऋश्यकेतुभ्याम् ṛśyaketubhyām
ऋश्यकेतुभ्यः ṛśyaketubhyaḥ
Ablative ऋश्यकेतोः ṛśyaketoḥ
ऋश्यकेतुभ्याम् ṛśyaketubhyām
ऋश्यकेतुभ्यः ṛśyaketubhyaḥ
Genitive ऋश्यकेतोः ṛśyaketoḥ
ऋश्यकेत्वोः ṛśyaketvoḥ
ऋश्यकेतूनाम् ṛśyaketūnām
Locative ऋश्यकेतौ ṛśyaketau
ऋश्यकेत्वोः ṛśyaketvoḥ
ऋश्यकेतुषु ṛśyaketuṣu