Sanskrit tools

Sanskrit declension


Declension of ऋश्यगता ṛśyagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यगता ṛśyagatā
ऋश्यगते ṛśyagate
ऋश्यगताः ṛśyagatāḥ
Vocative ऋश्यगते ṛśyagate
ऋश्यगते ṛśyagate
ऋश्यगताः ṛśyagatāḥ
Accusative ऋश्यगताम् ṛśyagatām
ऋश्यगते ṛśyagate
ऋश्यगताः ṛśyagatāḥ
Instrumental ऋश्यगतया ṛśyagatayā
ऋश्यगताभ्याम् ṛśyagatābhyām
ऋश्यगताभिः ṛśyagatābhiḥ
Dative ऋश्यगतायै ṛśyagatāyai
ऋश्यगताभ्याम् ṛśyagatābhyām
ऋश्यगताभ्यः ṛśyagatābhyaḥ
Ablative ऋश्यगतायाः ṛśyagatāyāḥ
ऋश्यगताभ्याम् ṛśyagatābhyām
ऋश्यगताभ्यः ṛśyagatābhyaḥ
Genitive ऋश्यगतायाः ṛśyagatāyāḥ
ऋश्यगतयोः ṛśyagatayoḥ
ऋश्यगतानाम् ṛśyagatānām
Locative ऋश्यगतायाम् ṛśyagatāyām
ऋश्यगतयोः ṛśyagatayoḥ
ऋश्यगतासु ṛśyagatāsu