Sanskrit tools

Sanskrit declension


Declension of ऋश्यप्रोक्ता ṛśyaproktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यप्रोक्ता ṛśyaproktā
ऋश्यप्रोक्ते ṛśyaprokte
ऋश्यप्रोक्ताः ṛśyaproktāḥ
Vocative ऋश्यप्रोक्ते ṛśyaprokte
ऋश्यप्रोक्ते ṛśyaprokte
ऋश्यप्रोक्ताः ṛśyaproktāḥ
Accusative ऋश्यप्रोक्ताम् ṛśyaproktām
ऋश्यप्रोक्ते ṛśyaprokte
ऋश्यप्रोक्ताः ṛśyaproktāḥ
Instrumental ऋश्यप्रोक्तया ṛśyaproktayā
ऋश्यप्रोक्ताभ्याम् ṛśyaproktābhyām
ऋश्यप्रोक्ताभिः ṛśyaproktābhiḥ
Dative ऋश्यप्रोक्तायै ṛśyaproktāyai
ऋश्यप्रोक्ताभ्याम् ṛśyaproktābhyām
ऋश्यप्रोक्ताभ्यः ṛśyaproktābhyaḥ
Ablative ऋश्यप्रोक्तायाः ṛśyaproktāyāḥ
ऋश्यप्रोक्ताभ्याम् ṛśyaproktābhyām
ऋश्यप्रोक्ताभ्यः ṛśyaproktābhyaḥ
Genitive ऋश्यप्रोक्तायाः ṛśyaproktāyāḥ
ऋश्यप्रोक्तयोः ṛśyaproktayoḥ
ऋश्यप्रोक्तानाम् ṛśyaproktānām
Locative ऋश्यप्रोक्तायाम् ṛśyaproktāyām
ऋश्यप्रोक्तयोः ṛśyaproktayoḥ
ऋश्यप्रोक्तासु ṛśyaproktāsu