Sanskrit tools

Sanskrit declension


Declension of ऋश्यमूक ṛśyamūka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यमूकः ṛśyamūkaḥ
ऋश्यमूकौ ṛśyamūkau
ऋश्यमूकाः ṛśyamūkāḥ
Vocative ऋश्यमूक ṛśyamūka
ऋश्यमूकौ ṛśyamūkau
ऋश्यमूकाः ṛśyamūkāḥ
Accusative ऋश्यमूकम् ṛśyamūkam
ऋश्यमूकौ ṛśyamūkau
ऋश्यमूकान् ṛśyamūkān
Instrumental ऋश्यमूकेन ṛśyamūkena
ऋश्यमूकाभ्याम् ṛśyamūkābhyām
ऋश्यमूकैः ṛśyamūkaiḥ
Dative ऋश्यमूकाय ṛśyamūkāya
ऋश्यमूकाभ्याम् ṛśyamūkābhyām
ऋश्यमूकेभ्यः ṛśyamūkebhyaḥ
Ablative ऋश्यमूकात् ṛśyamūkāt
ऋश्यमूकाभ्याम् ṛśyamūkābhyām
ऋश्यमूकेभ्यः ṛśyamūkebhyaḥ
Genitive ऋश्यमूकस्य ṛśyamūkasya
ऋश्यमूकयोः ṛśyamūkayoḥ
ऋश्यमूकानाम् ṛśyamūkānām
Locative ऋश्यमूके ṛśyamūke
ऋश्यमूकयोः ṛśyamūkayoḥ
ऋश्यमूकेषु ṛśyamūkeṣu