Sanskrit tools

Sanskrit declension


Declension of ऋश्यशृङ्ग ṛśyaśṛṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यशृङ्गः ṛśyaśṛṅgaḥ
ऋश्यशृङ्गौ ṛśyaśṛṅgau
ऋश्यशृङ्गाः ṛśyaśṛṅgāḥ
Vocative ऋश्यशृङ्ग ṛśyaśṛṅga
ऋश्यशृङ्गौ ṛśyaśṛṅgau
ऋश्यशृङ्गाः ṛśyaśṛṅgāḥ
Accusative ऋश्यशृङ्गम् ṛśyaśṛṅgam
ऋश्यशृङ्गौ ṛśyaśṛṅgau
ऋश्यशृङ्गान् ṛśyaśṛṅgān
Instrumental ऋश्यशृङ्गेण ṛśyaśṛṅgeṇa
ऋश्यशृङ्गाभ्याम् ṛśyaśṛṅgābhyām
ऋश्यशृङ्गैः ṛśyaśṛṅgaiḥ
Dative ऋश्यशृङ्गाय ṛśyaśṛṅgāya
ऋश्यशृङ्गाभ्याम् ṛśyaśṛṅgābhyām
ऋश्यशृङ्गेभ्यः ṛśyaśṛṅgebhyaḥ
Ablative ऋश्यशृङ्गात् ṛśyaśṛṅgāt
ऋश्यशृङ्गाभ्याम् ṛśyaśṛṅgābhyām
ऋश्यशृङ्गेभ्यः ṛśyaśṛṅgebhyaḥ
Genitive ऋश्यशृङ्गस्य ṛśyaśṛṅgasya
ऋश्यशृङ्गयोः ṛśyaśṛṅgayoḥ
ऋश्यशृङ्गाणाम् ṛśyaśṛṅgāṇām
Locative ऋश्यशृङ्गे ṛśyaśṛṅge
ऋश्यशृङ्गयोः ṛśyaśṛṅgayoḥ
ऋश्यशृङ्गेषु ṛśyaśṛṅgeṣu