Singular | Dual | Plural | |
Nominative |
ऋश्यादिः
ṛśyādiḥ |
ऋश्यादी
ṛśyādī |
ऋश्यादयः
ṛśyādayaḥ |
Vocative |
ऋश्यादे
ṛśyāde |
ऋश्यादी
ṛśyādī |
ऋश्यादयः
ṛśyādayaḥ |
Accusative |
ऋश्यादिम्
ṛśyādim |
ऋश्यादी
ṛśyādī |
ऋश्यादीन्
ṛśyādīn |
Instrumental |
ऋश्यादिना
ṛśyādinā |
ऋश्यादिभ्याम्
ṛśyādibhyām |
ऋश्यादिभिः
ṛśyādibhiḥ |
Dative |
ऋश्यादये
ṛśyādaye |
ऋश्यादिभ्याम्
ṛśyādibhyām |
ऋश्यादिभ्यः
ṛśyādibhyaḥ |
Ablative |
ऋश्यादेः
ṛśyādeḥ |
ऋश्यादिभ्याम्
ṛśyādibhyām |
ऋश्यादिभ्यः
ṛśyādibhyaḥ |
Genitive |
ऋश्यादेः
ṛśyādeḥ |
ऋश्याद्योः
ṛśyādyoḥ |
ऋश्यादीनाम्
ṛśyādīnām |
Locative |
ऋश्यादौ
ṛśyādau |
ऋश्याद्योः
ṛśyādyoḥ |
ऋश्यादिषु
ṛśyādiṣu |