Sanskrit tools

Sanskrit declension


Declension of ऋश्यक ṛśyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋश्यकम् ṛśyakam
ऋश्यके ṛśyake
ऋश्यकानि ṛśyakāni
Vocative ऋश्यक ṛśyaka
ऋश्यके ṛśyake
ऋश्यकानि ṛśyakāni
Accusative ऋश्यकम् ṛśyakam
ऋश्यके ṛśyake
ऋश्यकानि ṛśyakāni
Instrumental ऋश्यकेन ṛśyakena
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकैः ṛśyakaiḥ
Dative ऋश्यकाय ṛśyakāya
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकेभ्यः ṛśyakebhyaḥ
Ablative ऋश्यकात् ṛśyakāt
ऋश्यकाभ्याम् ṛśyakābhyām
ऋश्यकेभ्यः ṛśyakebhyaḥ
Genitive ऋश्यकस्य ṛśyakasya
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकानाम् ṛśyakānām
Locative ऋश्यके ṛśyake
ऋश्यकयोः ṛśyakayoḥ
ऋश्यकेषु ṛśyakeṣu