| Singular | Dual | Plural |
Nominative |
ऋषभगजविलसितम्
ṛṣabhagajavilasitam
|
ऋषभगजविलसिते
ṛṣabhagajavilasite
|
ऋषभगजविलसितानि
ṛṣabhagajavilasitāni
|
Vocative |
ऋषभगजविलसित
ṛṣabhagajavilasita
|
ऋषभगजविलसिते
ṛṣabhagajavilasite
|
ऋषभगजविलसितानि
ṛṣabhagajavilasitāni
|
Accusative |
ऋषभगजविलसितम्
ṛṣabhagajavilasitam
|
ऋषभगजविलसिते
ṛṣabhagajavilasite
|
ऋषभगजविलसितानि
ṛṣabhagajavilasitāni
|
Instrumental |
ऋषभगजविलसितेन
ṛṣabhagajavilasitena
|
ऋषभगजविलसिताभ्याम्
ṛṣabhagajavilasitābhyām
|
ऋषभगजविलसितैः
ṛṣabhagajavilasitaiḥ
|
Dative |
ऋषभगजविलसिताय
ṛṣabhagajavilasitāya
|
ऋषभगजविलसिताभ्याम्
ṛṣabhagajavilasitābhyām
|
ऋषभगजविलसितेभ्यः
ṛṣabhagajavilasitebhyaḥ
|
Ablative |
ऋषभगजविलसितात्
ṛṣabhagajavilasitāt
|
ऋषभगजविलसिताभ्याम्
ṛṣabhagajavilasitābhyām
|
ऋषभगजविलसितेभ्यः
ṛṣabhagajavilasitebhyaḥ
|
Genitive |
ऋषभगजविलसितस्य
ṛṣabhagajavilasitasya
|
ऋषभगजविलसितयोः
ṛṣabhagajavilasitayoḥ
|
ऋषभगजविलसितानाम्
ṛṣabhagajavilasitānām
|
Locative |
ऋषभगजविलसिते
ṛṣabhagajavilasite
|
ऋषभगजविलसितयोः
ṛṣabhagajavilasitayoḥ
|
ऋषभगजविलसितेषु
ṛṣabhagajavilasiteṣu
|