Sanskrit tools

Sanskrit declension


Declension of ऋषभगजविलसित ṛṣabhagajavilasita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभगजविलसितम् ṛṣabhagajavilasitam
ऋषभगजविलसिते ṛṣabhagajavilasite
ऋषभगजविलसितानि ṛṣabhagajavilasitāni
Vocative ऋषभगजविलसित ṛṣabhagajavilasita
ऋषभगजविलसिते ṛṣabhagajavilasite
ऋषभगजविलसितानि ṛṣabhagajavilasitāni
Accusative ऋषभगजविलसितम् ṛṣabhagajavilasitam
ऋषभगजविलसिते ṛṣabhagajavilasite
ऋषभगजविलसितानि ṛṣabhagajavilasitāni
Instrumental ऋषभगजविलसितेन ṛṣabhagajavilasitena
ऋषभगजविलसिताभ्याम् ṛṣabhagajavilasitābhyām
ऋषभगजविलसितैः ṛṣabhagajavilasitaiḥ
Dative ऋषभगजविलसिताय ṛṣabhagajavilasitāya
ऋषभगजविलसिताभ्याम् ṛṣabhagajavilasitābhyām
ऋषभगजविलसितेभ्यः ṛṣabhagajavilasitebhyaḥ
Ablative ऋषभगजविलसितात् ṛṣabhagajavilasitāt
ऋषभगजविलसिताभ्याम् ṛṣabhagajavilasitābhyām
ऋषभगजविलसितेभ्यः ṛṣabhagajavilasitebhyaḥ
Genitive ऋषभगजविलसितस्य ṛṣabhagajavilasitasya
ऋषभगजविलसितयोः ṛṣabhagajavilasitayoḥ
ऋषभगजविलसितानाम् ṛṣabhagajavilasitānām
Locative ऋषभगजविलसिते ṛṣabhagajavilasite
ऋषभगजविलसितयोः ṛṣabhagajavilasitayoḥ
ऋषभगजविलसितेषु ṛṣabhagajavilasiteṣu