Sanskrit tools

Sanskrit declension


Declension of ऋषभपूजा ṛṣabhapūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभपूजा ṛṣabhapūjā
ऋषभपूजे ṛṣabhapūje
ऋषभपूजाः ṛṣabhapūjāḥ
Vocative ऋषभपूजे ṛṣabhapūje
ऋषभपूजे ṛṣabhapūje
ऋषभपूजाः ṛṣabhapūjāḥ
Accusative ऋषभपूजाम् ṛṣabhapūjām
ऋषभपूजे ṛṣabhapūje
ऋषभपूजाः ṛṣabhapūjāḥ
Instrumental ऋषभपूजया ṛṣabhapūjayā
ऋषभपूजाभ्याम् ṛṣabhapūjābhyām
ऋषभपूजाभिः ṛṣabhapūjābhiḥ
Dative ऋषभपूजायै ṛṣabhapūjāyai
ऋषभपूजाभ्याम् ṛṣabhapūjābhyām
ऋषभपूजाभ्यः ṛṣabhapūjābhyaḥ
Ablative ऋषभपूजायाः ṛṣabhapūjāyāḥ
ऋषभपूजाभ्याम् ṛṣabhapūjābhyām
ऋषभपूजाभ्यः ṛṣabhapūjābhyaḥ
Genitive ऋषभपूजायाः ṛṣabhapūjāyāḥ
ऋषभपूजयोः ṛṣabhapūjayoḥ
ऋषभपूजानाम् ṛṣabhapūjānām
Locative ऋषभपूजायाम् ṛṣabhapūjāyām
ऋषभपूजयोः ṛṣabhapūjayoḥ
ऋषभपूजासु ṛṣabhapūjāsu