| Singular | Dual | Plural |
Nominative |
ऋषभपूजा
ṛṣabhapūjā
|
ऋषभपूजे
ṛṣabhapūje
|
ऋषभपूजाः
ṛṣabhapūjāḥ
|
Vocative |
ऋषभपूजे
ṛṣabhapūje
|
ऋषभपूजे
ṛṣabhapūje
|
ऋषभपूजाः
ṛṣabhapūjāḥ
|
Accusative |
ऋषभपूजाम्
ṛṣabhapūjām
|
ऋषभपूजे
ṛṣabhapūje
|
ऋषभपूजाः
ṛṣabhapūjāḥ
|
Instrumental |
ऋषभपूजया
ṛṣabhapūjayā
|
ऋषभपूजाभ्याम्
ṛṣabhapūjābhyām
|
ऋषभपूजाभिः
ṛṣabhapūjābhiḥ
|
Dative |
ऋषभपूजायै
ṛṣabhapūjāyai
|
ऋषभपूजाभ्याम्
ṛṣabhapūjābhyām
|
ऋषभपूजाभ्यः
ṛṣabhapūjābhyaḥ
|
Ablative |
ऋषभपूजायाः
ṛṣabhapūjāyāḥ
|
ऋषभपूजाभ्याम्
ṛṣabhapūjābhyām
|
ऋषभपूजाभ्यः
ṛṣabhapūjābhyaḥ
|
Genitive |
ऋषभपूजायाः
ṛṣabhapūjāyāḥ
|
ऋषभपूजयोः
ṛṣabhapūjayoḥ
|
ऋषभपूजानाम्
ṛṣabhapūjānām
|
Locative |
ऋषभपूजायाम्
ṛṣabhapūjāyām
|
ऋषभपूजयोः
ṛṣabhapūjayoḥ
|
ऋषभपूजासु
ṛṣabhapūjāsu
|