| Singular | Dual | Plural |
Nominative |
ऋषभाननः
ṛṣabhānanaḥ
|
ऋषभाननौ
ṛṣabhānanau
|
ऋषभाननाः
ṛṣabhānanāḥ
|
Vocative |
ऋषभानन
ṛṣabhānana
|
ऋषभाननौ
ṛṣabhānanau
|
ऋषभाननाः
ṛṣabhānanāḥ
|
Accusative |
ऋषभाननम्
ṛṣabhānanam
|
ऋषभाननौ
ṛṣabhānanau
|
ऋषभाननान्
ṛṣabhānanān
|
Instrumental |
ऋषभाननेन
ṛṣabhānanena
|
ऋषभाननाभ्याम्
ṛṣabhānanābhyām
|
ऋषभाननैः
ṛṣabhānanaiḥ
|
Dative |
ऋषभाननाय
ṛṣabhānanāya
|
ऋषभाननाभ्याम्
ṛṣabhānanābhyām
|
ऋषभाननेभ्यः
ṛṣabhānanebhyaḥ
|
Ablative |
ऋषभाननात्
ṛṣabhānanāt
|
ऋषभाननाभ्याम्
ṛṣabhānanābhyām
|
ऋषभाननेभ्यः
ṛṣabhānanebhyaḥ
|
Genitive |
ऋषभाननस्य
ṛṣabhānanasya
|
ऋषभाननयोः
ṛṣabhānanayoḥ
|
ऋषभाननानाम्
ṛṣabhānanānām
|
Locative |
ऋषभानने
ṛṣabhānane
|
ऋषभाननयोः
ṛṣabhānanayoḥ
|
ऋषभाननेषु
ṛṣabhānaneṣu
|