Sanskrit tools

Sanskrit declension


Declension of ऋषभानन ṛṣabhānana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभाननः ṛṣabhānanaḥ
ऋषभाननौ ṛṣabhānanau
ऋषभाननाः ṛṣabhānanāḥ
Vocative ऋषभानन ṛṣabhānana
ऋषभाननौ ṛṣabhānanau
ऋषभाननाः ṛṣabhānanāḥ
Accusative ऋषभाननम् ṛṣabhānanam
ऋषभाननौ ṛṣabhānanau
ऋषभाननान् ṛṣabhānanān
Instrumental ऋषभाननेन ṛṣabhānanena
ऋषभाननाभ्याम् ṛṣabhānanābhyām
ऋषभाननैः ṛṣabhānanaiḥ
Dative ऋषभाननाय ṛṣabhānanāya
ऋषभाननाभ्याम् ṛṣabhānanābhyām
ऋषभाननेभ्यः ṛṣabhānanebhyaḥ
Ablative ऋषभाननात् ṛṣabhānanāt
ऋषभाननाभ्याम् ṛṣabhānanābhyām
ऋषभाननेभ्यः ṛṣabhānanebhyaḥ
Genitive ऋषभाननस्य ṛṣabhānanasya
ऋषभाननयोः ṛṣabhānanayoḥ
ऋषभाननानाम् ṛṣabhānanānām
Locative ऋषभानने ṛṣabhānane
ऋषभाननयोः ṛṣabhānanayoḥ
ऋषभाननेषु ṛṣabhānaneṣu