Sanskrit tools

Sanskrit declension


Declension of ऋषद्गु ṛṣadgu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषद्गुः ṛṣadguḥ
ऋषद्गू ṛṣadgū
ऋषद्गवः ṛṣadgavaḥ
Vocative ऋषद्गो ṛṣadgo
ऋषद्गू ṛṣadgū
ऋषद्गवः ṛṣadgavaḥ
Accusative ऋषद्गुम् ṛṣadgum
ऋषद्गू ṛṣadgū
ऋषद्गून् ṛṣadgūn
Instrumental ऋषद्गुना ṛṣadgunā
ऋषद्गुभ्याम् ṛṣadgubhyām
ऋषद्गुभिः ṛṣadgubhiḥ
Dative ऋषद्गवे ṛṣadgave
ऋषद्गुभ्याम् ṛṣadgubhyām
ऋषद्गुभ्यः ṛṣadgubhyaḥ
Ablative ऋषद्गोः ṛṣadgoḥ
ऋषद्गुभ्याम् ṛṣadgubhyām
ऋषद्गुभ्यः ṛṣadgubhyaḥ
Genitive ऋषद्गोः ṛṣadgoḥ
ऋषद्ग्वोः ṛṣadgvoḥ
ऋषद्गूनाम् ṛṣadgūnām
Locative ऋषद्गौ ṛṣadgau
ऋषद्ग्वोः ṛṣadgvoḥ
ऋषद्गुषु ṛṣadguṣu