Singular | Dual | Plural | |
Nominative |
ऋषद्गुः
ṛṣadguḥ |
ऋषद्गू
ṛṣadgū |
ऋषद्गवः
ṛṣadgavaḥ |
Vocative |
ऋषद्गो
ṛṣadgo |
ऋषद्गू
ṛṣadgū |
ऋषद्गवः
ṛṣadgavaḥ |
Accusative |
ऋषद्गुम्
ṛṣadgum |
ऋषद्गू
ṛṣadgū |
ऋषद्गून्
ṛṣadgūn |
Instrumental |
ऋषद्गुना
ṛṣadgunā |
ऋषद्गुभ्याम्
ṛṣadgubhyām |
ऋषद्गुभिः
ṛṣadgubhiḥ |
Dative |
ऋषद्गवे
ṛṣadgave |
ऋषद्गुभ्याम्
ṛṣadgubhyām |
ऋषद्गुभ्यः
ṛṣadgubhyaḥ |
Ablative |
ऋषद्गोः
ṛṣadgoḥ |
ऋषद्गुभ्याम्
ṛṣadgubhyām |
ऋषद्गुभ्यः
ṛṣadgubhyaḥ |
Genitive |
ऋषद्गोः
ṛṣadgoḥ |
ऋषद्ग्वोः
ṛṣadgvoḥ |
ऋषद्गूनाम्
ṛṣadgūnām |
Locative |
ऋषद्गौ
ṛṣadgau |
ऋषद्ग्वोः
ṛṣadgvoḥ |
ऋषद्गुषु
ṛṣadguṣu |